Loader
Menu

Show posts

This section allows you to view all posts made by this member. Note that you can only see posts made in areas you currently have access to.

Show posts Menu

Topics - บุตรมหาเทพ

#1
วันแรกเดินทางไปถึงปีนัง ถวายพวงมาลาพระแม่ดรุกา ที่วัดศรีมหามารีอัมมัน ที่ตลาดลิตเติ้ลอินเดีย


ขออนุญาตถ่ายกับพระแม่


ไปเดินตลาดลิตเติ้ลอินเดีย


ร่วมทุบมะพร้าวกับชาวอินเดียและคนจีน ระหว่างแห่ราชรถพระแม่


ระหว่างทางรอราชรถของพระแม่ ชาวอินเดียออกมารอรับพระแม่























#2
ดีครับ เพื่อน ๆ ทุกท่าน
ผมจะเดินทางไปร่วมสักการะพระแม่มารีอัมมันที่ปีนัง ประเทศมาเลเซีย
วันที่ 30/4 - 4/5 นี้ อย่างยังเพื่อนก็ร่วมอนุโมทนาบุญด้วยกันน่ะครับ
#3

แต่งฉลองพระองค์ด้วยตัวเองครับ

อาจจะชัดซักเท่าไหร่นักครับ

เป็นอย่างไรบ้างครับ





ถวายการบุชาเรียบร้อยแล้วครับ


ผมทำการจัดเตรียมการบูชาเองคนเดียวคับ
ตั้งแต่จัดหาของบุชา การร้อยมาลา การจัดดอกไม้ การจัดเครื่องบุชา
#4
พอดีไปบุชาองค์มา ระหว่างทางกลับมาไม่รู้ว่าไปโดนอะรัย กลับมาห้องใจไม่ดีเลย แต่ก็ซ่อมแล้ว จะเป็นอารัยหรือเปล่า
#5
เพื่อน ๆ ช่วยแปลเป็นคำอ่านภาษาไทย หรือสันตกฤต ด้วยน่ะคับ
ขอบคุณมากคับ
Sri Rasthu"
Shri Lakshmi Astothra
Sadha Naamavali
Aum Prakruthyai Namah
Aum Vikruthyai Namah
Aum Vidyaayai Namah
Aum Sarvabhoothahithapradayai Namah
Aum Shraddhayai Namah
Aum Vibhuthyai Namah
Aum Surabhyai Namah
Aum Paramatmikaayai Namah
Aum Vache Namah
Aum Padmalayaayai Namah
Aum Padmaayai Namah
Aum Shuchaye Namah
Aum Swahaayai Namah
Aum Swadhaayai Namah
Aum Sudhaayai Namah
Aum Dhanyaayai Namah
Aum Hiranmaiyai Namah
Aum Lakshmaiyai Namah
Aum Nityapushtayai Namah
Aum Vibhavaryai Namah
Aum Adhithyai Namah

Aum Dheethyai Namah
Aum Deepthaayai Namah

Aum Vasudhaayai Namah

Aum Vasudhaarinyai Namah

Aum Kamalaayai Namah

Aum Kaanthayai Namah

Aum Kaamakshyai Namah

Aum Kamala sambhavaayai Namah

Aum Anugrahapradhaayai Namah

Aum Buddhaiyai Namah

Aum Anaghaayai Namah

Aum Harivallabhaayai Namah

Aum Ashokaayai Namah

Aum Amruthaayai Namah

Aum Deepaayai Namah

Aum Lokashoka vinashinyai Namah

Aum Dharmanilayaayai Namah

Aum Karunaayai Namah
Aum Lokamatre Namah

Aum Padmapriyaayai Namah

Aum Padmahasthaayai Namah

Aum Padmakshyai Namah
Aum Padmasundariyai Namah

Aum Padmodbhavaayai Namah

Aum Padmamukhyai Namah

Aum Padmanabha priyaayai Namah

Aum Ramaayai Namah

Aum Padmamalaadharaayai Namah

Aum Deviyai Namah
Aum Padminiyai Namah

Aum Padmagandhinyai Namah

Aum Punyagandhaayai Namah

Aum Suprasannaayai Namah

Aum Prasadabhi mukhyai Namah
Aum Prabhaayai Namah
Aum Chandravadhanaayai Namah

Aum Chandraayai Namah
Aum Chandrasahodharyai Namah
Aum Chaturbhujaayai Namah
Aum Chandrarupaayai Namah

Aum Indiraayai Namah
Aum Indhu sheethalaayai Namah
Aum Ahlaadha jananvaya Namah

Aum Pushtyai Namah

Aum Shivaayai Namah

Aum Shivakariyai Namah
Aum Satyaayai Namah
Aum Vimalaayai Namah
Aum Vishwajananyai Namah

Aum Dhustyai Namah

Aum Dharidriya naashinyai Namah

Aum Preethi Pushkarinyai Namah

Aum Shanathayai Namah
Aum Shuklamaalyaambharaayai Namah

Aum Bhaskaryai Namah

Aum Bilva nilayaayai Namah

Aum Vararohaayai Namah

Aum Yashaswinyai Namah

Aum Vasundharaayai Namah

Aum Udhaarangaayai Namah

Aum Harinyai Namah

Aum Hemamalinyai Namah

Aum Dhana dhanyakaryai Namah

Aum Siddhayai Namah

Aum Sthraina Soumyaayai Namah

Aum Shubhapradaayai Namah

Aum Nrubavema gathanandhayai Namah

Aum Varalakshmaiyai Namah

Aum Vasupradhaayai Namah

Aum Shubhaayai Namah

Aum Hiranya praakaaraayai Namah

Aum Samudhra dhanaayayai Namah

Aum Jayaayai Namah

Aum Mangalaayai Namah

Aum Vishnuvakshah Sthalasdhithaayai Namah
Aum Vishnupathnyai Namah

Aum Prasannaakshyai Namah
Aum Narayana Samashrithayai Namah

Aum Dharidriya Dhwamsinyai Namah

Aum Devlakshmi Namah

Aum Sarva padhrava nivaarinyai Namah
Aum Navadurgaayai Namah
Aum Mahakaalyai Namah
Aum Brahma-Vishnu-Shivathmikaayai Namah

Aum Thrikaalagyanasampannaayai Namah

Aum Bhuvaneshwaryai Namah

Aum MahaaLakshmi Astothra sadha Namah
#6
สวัสดีคับทุกท่าน พอดีกำลังหา พระนาม 108 ของมหาลักษมี และ พระนารายณ์ คับ
ใครพอมีช่วงลงให้ด้วยน่ะคับ หรือส่งมาที่ wirat_2521@hotmail ก้ได้น่ะคับ
ขอบคุณคับ
#7
ขอแจ้งเมล์ เอาไว้คุยกันน่ะคับ
wirat_2521@hotmail.com

ขอบคุณคับ
#8
ไม่ทราบว่าที่ไหนมีบทมันตราที่เป็นพิธีการบูชาเทพอย่างถูกต้องบางครับ ช่วยแนะนำหน่อย
#9
เป็นสมาชิกนานแล้วล่ะ แต่ยังไม่ได้รายงานตัว ผม บุตรมหาเทพ ครับ ชื่อเล่น โต้ง ครับ